Sanskrit Learning

Sanskrit Yantra (Devanagari) Sanskrit Yantra (Bangla)
Shabda-Dhatu-Rupa (Devanagari) Dhatu-with-Extra-Pratyaya
Blood Relations Chit-Chan-Api
Tral-Thal-Tasil Handwriting Sample
Hometask Active-Passive Vakyarachana Basics (Bangla)
Rupa Yantra Vakyarachana Basics (Eng)

Lesson 1

एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन
(1) नर (पुं) अकारान्तः person (1) पठ् (प.प.) Study पठ्यते
1 नरः नरौ नराः प्र. पठति पठतः पठन्ति
2 नरम् नरौ नरान् म. पठसि पठथः पठथ
3 नरेण नराभ्याम् नरैः उ. पठामि पठावः पठामः
4 नराय नराभ्याम् नरेभ्यः
5 नरात् नराभ्याम् नरेभ्यः (2) दृश् (प.प.) See दृश्यते
6 नरस्य नरयोः नराणाम् प्र. पश्यति पश्यतः पश्यन्ति
7 नरे नरयोः नरेषु म. पश्यसि पश्यथः पश्यथ
सं (हे) नर (हे) नरौ (हे) नराः उ. पश्यामि पश्यावः पश्यामः
(2) ग्रन्थ (पुं) अकारान्तः book (3) दा (उ.पदी) Give दीयते
1 ग्रन्थः ग्रन्थौ ग्रन्थाः प्र. ददाति दत्तः ददति
2 ग्रन्थम् ग्रन्थौ ग्रन्थान् म. ददासि दत्थः दत्थ
3 ग्रन्थेन ग्रन्थाभ्याम् ग्रन्थैः उ. ददामि दद्वः दद्मः
4 ग्रन्थाय ग्रन्थाभ्याम् ग्रन्थेभ्यः
5 ग्रन्थात् ग्रन्थाभ्याम् ग्रन्थेभ्यः (4) कृ (उ.पदी) Do क्रियते
6 ग्रन्थस्य ग्रन्थयोः ग्रन्थानाम् प्र. करोति कुरुतः कुर्वन्ति
7 ग्रन्थे ग्रन्थयोः ग्रन्थेषु म. करोषि कुरुथः कुरुथ
सं (हे) ग्रन्थ (हे) ग्रन्थौ (हे) ग्रन्थाः उ. करोमि कुर्वः कुर्मः
(3) कुमार (पुं) अकारान्तः boy,youth (5) अस् (प.प.) To be भूयते
1 कुमारः कुमारौ कुमाराः प्र. अस्ति स्तः सन्ति
2 कुमारम् कुमारौ कुमारान् म. असि स्थः स्थ
3 कुमारेण कुमाराभ्याम् कुमारैः उ. अस्मि स्वः स्मः
4 कुमाराय कुमाराभ्याम् कुमारेभ्यः
5 कुमारात् कुमाराभ्याम् कुमारेभ्यः (6) पठ् (कर्मणि) लट्
6 कुमारस्य कुमारयोः कुमाराणाम् प्र. पठ्यते पठ्येते पठ्यन्ते
7 कुमारे कुमारयोः कुमारेषु म. पठ्यसे पठ्येथे पठ्यध्वे
सं (हे) कुमार (हे) कुमारौ (हे) कुमाराः उ. पठ्ये पठ्यावहे पठ्यामहे

॥संस्कृते वाक्यानां प्रकाराः॥

प्रथमो घट्टः

प्रथमा नरः पठति। नरौ पठतः। नराः पठन्ति।

द्वितीया नरः पठति ग्रन्थम्।

तृतीया ग्रन्थः पठ्यते नरेण । (कर्मणि वाक्यम्, कर्ता=तृतीया)

तृतीया नरः ददाति हस्तेन। (करणम्=तृतीया)

चतुर्थी नरः ददाति कुमाराय । (सम्प्रदानम्=चतुर्थी)

पञ्चमी नरः आददाति कुमारात्। (अपादानम्=पञ्चमी)

पञ्चमी ज्ञानात् इच्छा जायते। (इच्छायाः हेतुः ज्ञानम्)(हेतुः=पञ्चमी)

षष्ठी नरः पाठम् करोति ग्रन्थस्य। (कारकम्=कृद्योगषष्ठी)

सप्तमी नरः पठति ग्रामे। नरः अस्ति ग्रामे। (अधिकरणम्=सप्तमी)

सर्वविभक्तयः नरः ग्रन्थम् हस्तेन कुमाराय ग्रन्थालयात् मित्रस्य ग्रामे ददाति।

द्वितीयो घट्टः

चतुर्थी ग्रन्थस्य दानाय नरः गच्छति गृहम्। (to give a book)

तुमुन् ग्रन्थम् दातुम् नरः गच्छति गृहम्। (to give a book)

क्त्वा गृहम् गत्वा नरः ददाति ग्रन्थम्। (after going to home)

ल्यप् गृहम् आगम्य नरः ददाति ग्रन्थम्। (after coming to home)

तृतीयो घट्टः

भावसप्तमी जने ग्रन्थम् दत्तवति छात्रः ओदनम् खादति। (क्तवतु)

भावसप्तमी जनेन ग्रन्थे दत्ते छात्रः ओदनम् खादति। (क्त)

भावसप्तमी जने ग्रन्थम् ददति छात्रः ओदनम् खादति। (शतृ)

भावसप्तमी जनेन ग्रन्थे दीयमाने छात्रः ओदनम् खादति। (कर्मणि शानच्)

निर्धारणम् छात्रः शास्त्राणाम्/शास्त्रेषु वेदान्तम् पठति।

निर्धारणम् अध्यात्मविद्या विद्यानाम्। वृष्णीनां वासुदेवोऽस्मि।

चतुर्थो घट्टः

द्विकर्मकधातुः छात्रः जनम् ग्रन्थम् याचते। (कर्तरि)

द्विकर्मकधातुः छात्रेण जनः ग्रन्थम् याच्यते। (कर्मणि)

णिजन्तम् जनः छात्रम् ग्रन्थम् पाठयति। (कर्तरि)

णिजन्तम् जनेन छात्रः ग्रन्थम् पाठ्यते। (कर्मणि)